त्रैगर्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रैगर्तः
त्रैगर्तौ
त्रैगर्ताः
सम्बोधन
त्रैगर्त
त्रैगर्तौ
त्रैगर्ताः
द्वितीया
त्रैगर्तम्
त्रैगर्तौ
त्रैगर्तान्
तृतीया
त्रैगर्तेन
त्रैगर्ताभ्याम्
त्रैगर्तैः
चतुर्थी
त्रैगर्ताय
त्रैगर्ताभ्याम्
त्रैगर्तेभ्यः
पञ्चमी
त्रैगर्तात् / त्रैगर्ताद्
त्रैगर्ताभ्याम्
त्रैगर्तेभ्यः
षष्ठी
त्रैगर्तस्य
त्रैगर्तयोः
त्रैगर्तानाम्
सप्तमी
त्रैगर्ते
त्रैगर्तयोः
त्रैगर्तेषु
 
एक
द्वि
बहु
प्रथमा
त्रैगर्तः
त्रैगर्तौ
त्रैगर्ताः
सम्बोधन
त्रैगर्त
त्रैगर्तौ
त्रैगर्ताः
द्वितीया
त्रैगर्तम्
त्रैगर्तौ
त्रैगर्तान्
तृतीया
त्रैगर्तेन
त्रैगर्ताभ्याम्
त्रैगर्तैः
चतुर्थी
त्रैगर्ताय
त्रैगर्ताभ्याम्
त्रैगर्तेभ्यः
पञ्चमी
त्रैगर्तात् / त्रैगर्ताद्
त्रैगर्ताभ्याम्
त्रैगर्तेभ्यः
षष्ठी
त्रैगर्तस्य
त्रैगर्तयोः
त्रैगर्तानाम्
सप्तमी
त्रैगर्ते
त्रैगर्तयोः
त्रैगर्तेषु