त्रैकण्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रैकण्टकः
त्रैकण्टकौ
त्रैकण्टकाः
सम्बोधन
त्रैकण्टक
त्रैकण्टकौ
त्रैकण्टकाः
द्वितीया
त्रैकण्टकम्
त्रैकण्टकौ
त्रैकण्टकान्
तृतीया
त्रैकण्टकेन
त्रैकण्टकाभ्याम्
त्रैकण्टकैः
चतुर्थी
त्रैकण्टकाय
त्रैकण्टकाभ्याम्
त्रैकण्टकेभ्यः
पञ्चमी
त्रैकण्टकात् / त्रैकण्टकाद्
त्रैकण्टकाभ्याम्
त्रैकण्टकेभ्यः
षष्ठी
त्रैकण्टकस्य
त्रैकण्टकयोः
त्रैकण्टकानाम्
सप्तमी
त्रैकण्टके
त्रैकण्टकयोः
त्रैकण्टकेषु
 
एक
द्वि
बहु
प्रथमा
त्रैकण्टकः
त्रैकण्टकौ
त्रैकण्टकाः
सम्बोधन
त्रैकण्टक
त्रैकण्टकौ
त्रैकण्टकाः
द्वितीया
त्रैकण्टकम्
त्रैकण्टकौ
त्रैकण्टकान्
तृतीया
त्रैकण्टकेन
त्रैकण्टकाभ्याम्
त्रैकण्टकैः
चतुर्थी
त्रैकण्टकाय
त्रैकण्टकाभ्याम्
त्रैकण्टकेभ्यः
पञ्चमी
त्रैकण्टकात् / त्रैकण्टकाद्
त्रैकण्टकाभ्याम्
त्रैकण्टकेभ्यः
षष्ठी
त्रैकण्टकस्य
त्रैकण्टकयोः
त्रैकण्टकानाम्
सप्तमी
त्रैकण्टके
त्रैकण्टकयोः
त्रैकण्टकेषु


अन्याः