त्रेता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रेता
त्रेते
त्रेताः
सम्बोधन
त्रेते
त्रेते
त्रेताः
द्वितीया
त्रेताम्
त्रेते
त्रेताः
तृतीया
त्रेतया
त्रेताभ्याम्
त्रेताभिः
चतुर्थी
त्रेतायै
त्रेताभ्याम्
त्रेताभ्यः
पञ्चमी
त्रेतायाः
त्रेताभ्याम्
त्रेताभ्यः
षष्ठी
त्रेतायाः
त्रेतयोः
त्रेतानाम्
सप्तमी
त्रेतायाम्
त्रेतयोः
त्रेतासु
 
एक
द्वि
बहु
प्रथमा
त्रेता
त्रेते
त्रेताः
सम्बोधन
त्रेते
त्रेते
त्रेताः
द्वितीया
त्रेताम्
त्रेते
त्रेताः
तृतीया
त्रेतया
त्रेताभ्याम्
त्रेताभिः
चतुर्थी
त्रेतायै
त्रेताभ्याम्
त्रेताभ्यः
पञ्चमी
त्रेतायाः
त्रेताभ्याम्
त्रेताभ्यः
षष्ठी
त्रेतायाः
त्रेतयोः
त्रेतानाम्
सप्तमी
त्रेतायाम्
त्रेतयोः
त्रेतासु