त्रुम्फितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रुम्फितव्यः
त्रुम्फितव्यौ
त्रुम्फितव्याः
सम्बोधन
त्रुम्फितव्य
त्रुम्फितव्यौ
त्रुम्फितव्याः
द्वितीया
त्रुम्फितव्यम्
त्रुम्फितव्यौ
त्रुम्फितव्यान्
तृतीया
त्रुम्फितव्येन
त्रुम्फितव्याभ्याम्
त्रुम्फितव्यैः
चतुर्थी
त्रुम्फितव्याय
त्रुम्फितव्याभ्याम्
त्रुम्फितव्येभ्यः
पञ्चमी
त्रुम्फितव्यात् / त्रुम्फितव्याद्
त्रुम्फितव्याभ्याम्
त्रुम्फितव्येभ्यः
षष्ठी
त्रुम्फितव्यस्य
त्रुम्फितव्ययोः
त्रुम्फितव्यानाम्
सप्तमी
त्रुम्फितव्ये
त्रुम्फितव्ययोः
त्रुम्फितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रुम्फितव्यः
त्रुम्फितव्यौ
त्रुम्फितव्याः
सम्बोधन
त्रुम्फितव्य
त्रुम्फितव्यौ
त्रुम्फितव्याः
द्वितीया
त्रुम्फितव्यम्
त्रुम्फितव्यौ
त्रुम्फितव्यान्
तृतीया
त्रुम्फितव्येन
त्रुम्फितव्याभ्याम्
त्रुम्फितव्यैः
चतुर्थी
त्रुम्फितव्याय
त्रुम्फितव्याभ्याम्
त्रुम्फितव्येभ्यः
पञ्चमी
त्रुम्फितव्यात् / त्रुम्फितव्याद्
त्रुम्फितव्याभ्याम्
त्रुम्फितव्येभ्यः
षष्ठी
त्रुम्फितव्यस्य
त्रुम्फितव्ययोः
त्रुम्फितव्यानाम्
सप्तमी
त्रुम्फितव्ये
त्रुम्फितव्ययोः
त्रुम्फितव्येषु


अन्याः