त्रुम्फक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रुम्फकः
त्रुम्फकौ
त्रुम्फकाः
सम्बोधन
त्रुम्फक
त्रुम्फकौ
त्रुम्फकाः
द्वितीया
त्रुम्फकम्
त्रुम्फकौ
त्रुम्फकान्
तृतीया
त्रुम्फकेण
त्रुम्फकाभ्याम्
त्रुम्फकैः
चतुर्थी
त्रुम्फकाय
त्रुम्फकाभ्याम्
त्रुम्फकेभ्यः
पञ्चमी
त्रुम्फकात् / त्रुम्फकाद्
त्रुम्फकाभ्याम्
त्रुम्फकेभ्यः
षष्ठी
त्रुम्फकस्य
त्रुम्फकयोः
त्रुम्फकाणाम्
सप्तमी
त्रुम्फके
त्रुम्फकयोः
त्रुम्फकेषु
 
एक
द्वि
बहु
प्रथमा
त्रुम्फकः
त्रुम्फकौ
त्रुम्फकाः
सम्बोधन
त्रुम्फक
त्रुम्फकौ
त्रुम्फकाः
द्वितीया
त्रुम्फकम्
त्रुम्फकौ
त्रुम्फकान्
तृतीया
त्रुम्फकेण
त्रुम्फकाभ्याम्
त्रुम्फकैः
चतुर्थी
त्रुम्फकाय
त्रुम्फकाभ्याम्
त्रुम्फकेभ्यः
पञ्चमी
त्रुम्फकात् / त्रुम्फकाद्
त्रुम्फकाभ्याम्
त्रुम्फकेभ्यः
षष्ठी
त्रुम्फकस्य
त्रुम्फकयोः
त्रुम्फकाणाम्
सप्तमी
त्रुम्फके
त्रुम्फकयोः
त्रुम्फकेषु


अन्याः