त्रुम्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रुम्पितव्यः
त्रुम्पितव्यौ
त्रुम्पितव्याः
सम्बोधन
त्रुम्पितव्य
त्रुम्पितव्यौ
त्रुम्पितव्याः
द्वितीया
त्रुम्पितव्यम्
त्रुम्पितव्यौ
त्रुम्पितव्यान्
तृतीया
त्रुम्पितव्येन
त्रुम्पितव्याभ्याम्
त्रुम्पितव्यैः
चतुर्थी
त्रुम्पितव्याय
त्रुम्पितव्याभ्याम्
त्रुम्पितव्येभ्यः
पञ्चमी
त्रुम्पितव्यात् / त्रुम्पितव्याद्
त्रुम्पितव्याभ्याम्
त्रुम्पितव्येभ्यः
षष्ठी
त्रुम्पितव्यस्य
त्रुम्पितव्ययोः
त्रुम्पितव्यानाम्
सप्तमी
त्रुम्पितव्ये
त्रुम्पितव्ययोः
त्रुम्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रुम्पितव्यः
त्रुम्पितव्यौ
त्रुम्पितव्याः
सम्बोधन
त्रुम्पितव्य
त्रुम्पितव्यौ
त्रुम्पितव्याः
द्वितीया
त्रुम्पितव्यम्
त्रुम्पितव्यौ
त्रुम्पितव्यान्
तृतीया
त्रुम्पितव्येन
त्रुम्पितव्याभ्याम्
त्रुम्पितव्यैः
चतुर्थी
त्रुम्पितव्याय
त्रुम्पितव्याभ्याम्
त्रुम्पितव्येभ्यः
पञ्चमी
त्रुम्पितव्यात् / त्रुम्पितव्याद्
त्रुम्पितव्याभ्याम्
त्रुम्पितव्येभ्यः
षष्ठी
त्रुम्पितव्यस्य
त्रुम्पितव्ययोः
त्रुम्पितव्यानाम्
सप्तमी
त्रुम्पितव्ये
त्रुम्पितव्ययोः
त्रुम्पितव्येषु


अन्याः