त्रुम्पणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रुम्पणीयः
त्रुम्पणीयौ
त्रुम्पणीयाः
सम्बोधन
त्रुम्पणीय
त्रुम्पणीयौ
त्रुम्पणीयाः
द्वितीया
त्रुम्पणीयम्
त्रुम्पणीयौ
त्रुम्पणीयान्
तृतीया
त्रुम्पणीयेन
त्रुम्पणीयाभ्याम्
त्रुम्पणीयैः
चतुर्थी
त्रुम्पणीयाय
त्रुम्पणीयाभ्याम्
त्रुम्पणीयेभ्यः
पञ्चमी
त्रुम्पणीयात् / त्रुम्पणीयाद्
त्रुम्पणीयाभ्याम्
त्रुम्पणीयेभ्यः
षष्ठी
त्रुम्पणीयस्य
त्रुम्पणीययोः
त्रुम्पणीयानाम्
सप्तमी
त्रुम्पणीये
त्रुम्पणीययोः
त्रुम्पणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रुम्पणीयः
त्रुम्पणीयौ
त्रुम्पणीयाः
सम्बोधन
त्रुम्पणीय
त्रुम्पणीयौ
त्रुम्पणीयाः
द्वितीया
त्रुम्पणीयम्
त्रुम्पणीयौ
त्रुम्पणीयान्
तृतीया
त्रुम्पणीयेन
त्रुम्पणीयाभ्याम्
त्रुम्पणीयैः
चतुर्थी
त्रुम्पणीयाय
त्रुम्पणीयाभ्याम्
त्रुम्पणीयेभ्यः
पञ्चमी
त्रुम्पणीयात् / त्रुम्पणीयाद्
त्रुम्पणीयाभ्याम्
त्रुम्पणीयेभ्यः
षष्ठी
त्रुम्पणीयस्य
त्रुम्पणीययोः
त्रुम्पणीयानाम्
सप्तमी
त्रुम्पणीये
त्रुम्पणीययोः
त्रुम्पणीयेषु


अन्याः