त्रुपित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रुपितः
त्रुपितौ
त्रुपिताः
सम्बोधन
त्रुपित
त्रुपितौ
त्रुपिताः
द्वितीया
त्रुपितम्
त्रुपितौ
त्रुपितान्
तृतीया
त्रुपितेन
त्रुपिताभ्याम्
त्रुपितैः
चतुर्थी
त्रुपिताय
त्रुपिताभ्याम्
त्रुपितेभ्यः
पञ्चमी
त्रुपितात् / त्रुपिताद्
त्रुपिताभ्याम्
त्रुपितेभ्यः
षष्ठी
त्रुपितस्य
त्रुपितयोः
त्रुपितानाम्
सप्तमी
त्रुपिते
त्रुपितयोः
त्रुपितेषु
 
एक
द्वि
बहु
प्रथमा
त्रुपितः
त्रुपितौ
त्रुपिताः
सम्बोधन
त्रुपित
त्रुपितौ
त्रुपिताः
द्वितीया
त्रुपितम्
त्रुपितौ
त्रुपितान्
तृतीया
त्रुपितेन
त्रुपिताभ्याम्
त्रुपितैः
चतुर्थी
त्रुपिताय
त्रुपिताभ्याम्
त्रुपितेभ्यः
पञ्चमी
त्रुपितात् / त्रुपिताद्
त्रुपिताभ्याम्
त्रुपितेभ्यः
षष्ठी
त्रुपितस्य
त्रुपितयोः
त्रुपितानाम्
सप्तमी
त्रुपिते
त्रुपितयोः
त्रुपितेषु


अन्याः