त्रुटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रुटितव्यः
त्रुटितव्यौ
त्रुटितव्याः
सम्बोधन
त्रुटितव्य
त्रुटितव्यौ
त्रुटितव्याः
द्वितीया
त्रुटितव्यम्
त्रुटितव्यौ
त्रुटितव्यान्
तृतीया
त्रुटितव्येन
त्रुटितव्याभ्याम्
त्रुटितव्यैः
चतुर्थी
त्रुटितव्याय
त्रुटितव्याभ्याम्
त्रुटितव्येभ्यः
पञ्चमी
त्रुटितव्यात् / त्रुटितव्याद्
त्रुटितव्याभ्याम्
त्रुटितव्येभ्यः
षष्ठी
त्रुटितव्यस्य
त्रुटितव्ययोः
त्रुटितव्यानाम्
सप्तमी
त्रुटितव्ये
त्रुटितव्ययोः
त्रुटितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रुटितव्यः
त्रुटितव्यौ
त्रुटितव्याः
सम्बोधन
त्रुटितव्य
त्रुटितव्यौ
त्रुटितव्याः
द्वितीया
त्रुटितव्यम्
त्रुटितव्यौ
त्रुटितव्यान्
तृतीया
त्रुटितव्येन
त्रुटितव्याभ्याम्
त्रुटितव्यैः
चतुर्थी
त्रुटितव्याय
त्रुटितव्याभ्याम्
त्रुटितव्येभ्यः
पञ्चमी
त्रुटितव्यात् / त्रुटितव्याद्
त्रुटितव्याभ्याम्
त्रुटितव्येभ्यः
षष्ठी
त्रुटितव्यस्य
त्रुटितव्ययोः
त्रुटितव्यानाम्
सप्तमी
त्रुटितव्ये
त्रुटितव्ययोः
त्रुटितव्येषु


अन्याः