त्रिहायण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रिहायणः
त्रिहायणौ
त्रिहायणाः
सम्बोधन
त्रिहायण
त्रिहायणौ
त्रिहायणाः
द्वितीया
त्रिहायणम्
त्रिहायणौ
त्रिहायणान्
तृतीया
त्रिहायणेन
त्रिहायणाभ्याम्
त्रिहायणैः
चतुर्थी
त्रिहायणाय
त्रिहायणाभ्याम्
त्रिहायणेभ्यः
पञ्चमी
त्रिहायणात् / त्रिहायणाद्
त्रिहायणाभ्याम्
त्रिहायणेभ्यः
षष्ठी
त्रिहायणस्य
त्रिहायणयोः
त्रिहायणानाम्
सप्तमी
त्रिहायणे
त्रिहायणयोः
त्रिहायणेषु
 
एक
द्वि
बहु
प्रथमा
त्रिहायणः
त्रिहायणौ
त्रिहायणाः
सम्बोधन
त्रिहायण
त्रिहायणौ
त्रिहायणाः
द्वितीया
त्रिहायणम्
त्रिहायणौ
त्रिहायणान्
तृतीया
त्रिहायणेन
त्रिहायणाभ्याम्
त्रिहायणैः
चतुर्थी
त्रिहायणाय
त्रिहायणाभ्याम्
त्रिहायणेभ्यः
पञ्चमी
त्रिहायणात् / त्रिहायणाद्
त्रिहायणाभ्याम्
त्रिहायणेभ्यः
षष्ठी
त्रिहायणस्य
त्रिहायणयोः
त्रिहायणानाम्
सप्तमी
त्रिहायणे
त्रिहायणयोः
त्रिहायणेषु