त्रिङ्खितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रिङ्खितव्यः
त्रिङ्खितव्यौ
त्रिङ्खितव्याः
सम्बोधन
त्रिङ्खितव्य
त्रिङ्खितव्यौ
त्रिङ्खितव्याः
द्वितीया
त्रिङ्खितव्यम्
त्रिङ्खितव्यौ
त्रिङ्खितव्यान्
तृतीया
त्रिङ्खितव्येन
त्रिङ्खितव्याभ्याम्
त्रिङ्खितव्यैः
चतुर्थी
त्रिङ्खितव्याय
त्रिङ्खितव्याभ्याम्
त्रिङ्खितव्येभ्यः
पञ्चमी
त्रिङ्खितव्यात् / त्रिङ्खितव्याद्
त्रिङ्खितव्याभ्याम्
त्रिङ्खितव्येभ्यः
षष्ठी
त्रिङ्खितव्यस्य
त्रिङ्खितव्ययोः
त्रिङ्खितव्यानाम्
सप्तमी
त्रिङ्खितव्ये
त्रिङ्खितव्ययोः
त्रिङ्खितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रिङ्खितव्यः
त्रिङ्खितव्यौ
त्रिङ्खितव्याः
सम्बोधन
त्रिङ्खितव्य
त्रिङ्खितव्यौ
त्रिङ्खितव्याः
द्वितीया
त्रिङ्खितव्यम्
त्रिङ्खितव्यौ
त्रिङ्खितव्यान्
तृतीया
त्रिङ्खितव्येन
त्रिङ्खितव्याभ्याम्
त्रिङ्खितव्यैः
चतुर्थी
त्रिङ्खितव्याय
त्रिङ्खितव्याभ्याम्
त्रिङ्खितव्येभ्यः
पञ्चमी
त्रिङ्खितव्यात् / त्रिङ्खितव्याद्
त्रिङ्खितव्याभ्याम्
त्रिङ्खितव्येभ्यः
षष्ठी
त्रिङ्खितव्यस्य
त्रिङ्खितव्ययोः
त्रिङ्खितव्यानाम्
सप्तमी
त्रिङ्खितव्ये
त्रिङ्खितव्ययोः
त्रिङ्खितव्येषु


अन्याः