त्रिङ्खक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रिङ्खकः
त्रिङ्खकौ
त्रिङ्खकाः
सम्बोधन
त्रिङ्खक
त्रिङ्खकौ
त्रिङ्खकाः
द्वितीया
त्रिङ्खकम्
त्रिङ्खकौ
त्रिङ्खकान्
तृतीया
त्रिङ्खकेण
त्रिङ्खकाभ्याम्
त्रिङ्खकैः
चतुर्थी
त्रिङ्खकाय
त्रिङ्खकाभ्याम्
त्रिङ्खकेभ्यः
पञ्चमी
त्रिङ्खकात् / त्रिङ्खकाद्
त्रिङ्खकाभ्याम्
त्रिङ्खकेभ्यः
षष्ठी
त्रिङ्खकस्य
त्रिङ्खकयोः
त्रिङ्खकाणाम्
सप्तमी
त्रिङ्खके
त्रिङ्खकयोः
त्रिङ्खकेषु
 
एक
द्वि
बहु
प्रथमा
त्रिङ्खकः
त्रिङ्खकौ
त्रिङ्खकाः
सम्बोधन
त्रिङ्खक
त्रिङ्खकौ
त्रिङ्खकाः
द्वितीया
त्रिङ्खकम्
त्रिङ्खकौ
त्रिङ्खकान्
तृतीया
त्रिङ्खकेण
त्रिङ्खकाभ्याम्
त्रिङ्खकैः
चतुर्थी
त्रिङ्खकाय
त्रिङ्खकाभ्याम्
त्रिङ्खकेभ्यः
पञ्चमी
त्रिङ्खकात् / त्रिङ्खकाद्
त्रिङ्खकाभ्याम्
त्रिङ्खकेभ्यः
षष्ठी
त्रिङ्खकस्य
त्रिङ्खकयोः
त्रिङ्खकाणाम्
सप्तमी
त्रिङ्खके
त्रिङ्खकयोः
त्रिङ्खकेषु


अन्याः