त्रिगुण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रिगुणः
त्रिगुणौ
त्रिगुणाः
सम्बोधन
त्रिगुण
त्रिगुणौ
त्रिगुणाः
द्वितीया
त्रिगुणम्
त्रिगुणौ
त्रिगुणान्
तृतीया
त्रिगुणेन
त्रिगुणाभ्याम्
त्रिगुणैः
चतुर्थी
त्रिगुणाय
त्रिगुणाभ्याम्
त्रिगुणेभ्यः
पञ्चमी
त्रिगुणात् / त्रिगुणाद्
त्रिगुणाभ्याम्
त्रिगुणेभ्यः
षष्ठी
त्रिगुणस्य
त्रिगुणयोः
त्रिगुणानाम्
सप्तमी
त्रिगुणे
त्रिगुणयोः
त्रिगुणेषु
 
एक
द्वि
बहु
प्रथमा
त्रिगुणः
त्रिगुणौ
त्रिगुणाः
सम्बोधन
त्रिगुण
त्रिगुणौ
त्रिगुणाः
द्वितीया
त्रिगुणम्
त्रिगुणौ
त्रिगुणान्
तृतीया
त्रिगुणेन
त्रिगुणाभ्याम्
त्रिगुणैः
चतुर्थी
त्रिगुणाय
त्रिगुणाभ्याम्
त्रिगुणेभ्यः
पञ्चमी
त्रिगुणात् / त्रिगुणाद्
त्रिगुणाभ्याम्
त्रिगुणेभ्यः
षष्ठी
त्रिगुणस्य
त्रिगुणयोः
त्रिगुणानाम्
सप्तमी
त्रिगुणे
त्रिगुणयोः
त्रिगुणेषु


अन्याः