त्रासयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रासयितव्यः
त्रासयितव्यौ
त्रासयितव्याः
सम्बोधन
त्रासयितव्य
त्रासयितव्यौ
त्रासयितव्याः
द्वितीया
त्रासयितव्यम्
त्रासयितव्यौ
त्रासयितव्यान्
तृतीया
त्रासयितव्येन
त्रासयितव्याभ्याम्
त्रासयितव्यैः
चतुर्थी
त्रासयितव्याय
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
पञ्चमी
त्रासयितव्यात् / त्रासयितव्याद्
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
षष्ठी
त्रासयितव्यस्य
त्रासयितव्ययोः
त्रासयितव्यानाम्
सप्तमी
त्रासयितव्ये
त्रासयितव्ययोः
त्रासयितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रासयितव्यः
त्रासयितव्यौ
त्रासयितव्याः
सम्बोधन
त्रासयितव्य
त्रासयितव्यौ
त्रासयितव्याः
द्वितीया
त्रासयितव्यम्
त्रासयितव्यौ
त्रासयितव्यान्
तृतीया
त्रासयितव्येन
त्रासयितव्याभ्याम्
त्रासयितव्यैः
चतुर्थी
त्रासयितव्याय
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
पञ्चमी
त्रासयितव्यात् / त्रासयितव्याद्
त्रासयितव्याभ्याम्
त्रासयितव्येभ्यः
षष्ठी
त्रासयितव्यस्य
त्रासयितव्ययोः
त्रासयितव्यानाम्
सप्तमी
त्रासयितव्ये
त्रासयितव्ययोः
त्रासयितव्येषु


अन्याः