त्रायमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रायमाणः
त्रायमाणौ
त्रायमाणाः
सम्बोधन
त्रायमाण
त्रायमाणौ
त्रायमाणाः
द्वितीया
त्रायमाणम्
त्रायमाणौ
त्रायमाणान्
तृतीया
त्रायमाणेन
त्रायमाणाभ्याम्
त्रायमाणैः
चतुर्थी
त्रायमाणाय
त्रायमाणाभ्याम्
त्रायमाणेभ्यः
पञ्चमी
त्रायमाणात् / त्रायमाणाद्
त्रायमाणाभ्याम्
त्रायमाणेभ्यः
षष्ठी
त्रायमाणस्य
त्रायमाणयोः
त्रायमाणानाम्
सप्तमी
त्रायमाणे
त्रायमाणयोः
त्रायमाणेषु
 
एक
द्वि
बहु
प्रथमा
त्रायमाणः
त्रायमाणौ
त्रायमाणाः
सम्बोधन
त्रायमाण
त्रायमाणौ
त्रायमाणाः
द्वितीया
त्रायमाणम्
त्रायमाणौ
त्रायमाणान्
तृतीया
त्रायमाणेन
त्रायमाणाभ्याम्
त्रायमाणैः
चतुर्थी
त्रायमाणाय
त्रायमाणाभ्याम्
त्रायमाणेभ्यः
पञ्चमी
त्रायमाणात् / त्रायमाणाद्
त्रायमाणाभ्याम्
त्रायमाणेभ्यः
षष्ठी
त्रायमाणस्य
त्रायमाणयोः
त्रायमाणानाम्
सप्तमी
त्रायमाणे
त्रायमाणयोः
त्रायमाणेषु


अन्याः