त्रायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रायकः
त्रायकौ
त्रायकाः
सम्बोधन
त्रायक
त्रायकौ
त्रायकाः
द्वितीया
त्रायकम्
त्रायकौ
त्रायकान्
तृतीया
त्रायकेण
त्रायकाभ्याम्
त्रायकैः
चतुर्थी
त्रायकाय
त्रायकाभ्याम्
त्रायकेभ्यः
पञ्चमी
त्रायकात् / त्रायकाद्
त्रायकाभ्याम्
त्रायकेभ्यः
षष्ठी
त्रायकस्य
त्रायकयोः
त्रायकाणाम्
सप्तमी
त्रायके
त्रायकयोः
त्रायकेषु
 
एक
द्वि
बहु
प्रथमा
त्रायकः
त्रायकौ
त्रायकाः
सम्बोधन
त्रायक
त्रायकौ
त्रायकाः
द्वितीया
त्रायकम्
त्रायकौ
त्रायकान्
तृतीया
त्रायकेण
त्रायकाभ्याम्
त्रायकैः
चतुर्थी
त्रायकाय
त्रायकाभ्याम्
त्रायकेभ्यः
पञ्चमी
त्रायकात् / त्रायकाद्
त्रायकाभ्याम्
त्रायकेभ्यः
षष्ठी
त्रायकस्य
त्रायकयोः
त्रायकाणाम्
सप्तमी
त्रायके
त्रायकयोः
त्रायकेषु


अन्याः