त्रापुष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रापुषः
त्रापुषौ
त्रापुषाः
सम्बोधन
त्रापुष
त्रापुषौ
त्रापुषाः
द्वितीया
त्रापुषम्
त्रापुषौ
त्रापुषान्
तृतीया
त्रापुषेण
त्रापुषाभ्याम्
त्रापुषैः
चतुर्थी
त्रापुषाय
त्रापुषाभ्याम्
त्रापुषेभ्यः
पञ्चमी
त्रापुषात् / त्रापुषाद्
त्रापुषाभ्याम्
त्रापुषेभ्यः
षष्ठी
त्रापुषस्य
त्रापुषयोः
त्रापुषाणाम्
सप्तमी
त्रापुषे
त्रापुषयोः
त्रापुषेषु
 
एक
द्वि
बहु
प्रथमा
त्रापुषः
त्रापुषौ
त्रापुषाः
सम्बोधन
त्रापुष
त्रापुषौ
त्रापुषाः
द्वितीया
त्रापुषम्
त्रापुषौ
त्रापुषान्
तृतीया
त्रापुषेण
त्रापुषाभ्याम्
त्रापुषैः
चतुर्थी
त्रापुषाय
त्रापुषाभ्याम्
त्रापुषेभ्यः
पञ्चमी
त्रापुषात् / त्रापुषाद्
त्रापुषाभ्याम्
त्रापुषेभ्यः
षष्ठी
त्रापुषस्य
त्रापुषयोः
त्रापुषाणाम्
सप्तमी
त्रापुषे
त्रापुषयोः
त्रापुषेषु


अन्याः