त्रापक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रापकः
त्रापकौ
त्रापकाः
सम्बोधन
त्रापक
त्रापकौ
त्रापकाः
द्वितीया
त्रापकम्
त्रापकौ
त्रापकान्
तृतीया
त्रापकेण
त्रापकाभ्याम्
त्रापकैः
चतुर्थी
त्रापकाय
त्रापकाभ्याम्
त्रापकेभ्यः
पञ्चमी
त्रापकात् / त्रापकाद्
त्रापकाभ्याम्
त्रापकेभ्यः
षष्ठी
त्रापकस्य
त्रापकयोः
त्रापकाणाम्
सप्तमी
त्रापके
त्रापकयोः
त्रापकेषु
 
एक
द्वि
बहु
प्रथमा
त्रापकः
त्रापकौ
त्रापकाः
सम्बोधन
त्रापक
त्रापकौ
त्रापकाः
द्वितीया
त्रापकम्
त्रापकौ
त्रापकान्
तृतीया
त्रापकेण
त्रापकाभ्याम्
त्रापकैः
चतुर्थी
त्रापकाय
त्रापकाभ्याम्
त्रापकेभ्यः
पञ्चमी
त्रापकात् / त्रापकाद्
त्रापकाभ्याम्
त्रापकेभ्यः
षष्ठी
त्रापकस्य
त्रापकयोः
त्रापकाणाम्
सप्तमी
त्रापके
त्रापकयोः
त्रापकेषु


अन्याः