त्राखक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्राखकः
त्राखकौ
त्राखकाः
सम्बोधन
त्राखक
त्राखकौ
त्राखकाः
द्वितीया
त्राखकम्
त्राखकौ
त्राखकान्
तृतीया
त्राखकेण
त्राखकाभ्याम्
त्राखकैः
चतुर्थी
त्राखकाय
त्राखकाभ्याम्
त्राखकेभ्यः
पञ्चमी
त्राखकात् / त्राखकाद्
त्राखकाभ्याम्
त्राखकेभ्यः
षष्ठी
त्राखकस्य
त्राखकयोः
त्राखकाणाम्
सप्तमी
त्राखके
त्राखकयोः
त्राखकेषु
 
एक
द्वि
बहु
प्रथमा
त्राखकः
त्राखकौ
त्राखकाः
सम्बोधन
त्राखक
त्राखकौ
त्राखकाः
द्वितीया
त्राखकम्
त्राखकौ
त्राखकान्
तृतीया
त्राखकेण
त्राखकाभ्याम्
त्राखकैः
चतुर्थी
त्राखकाय
त्राखकाभ्याम्
त्राखकेभ्यः
पञ्चमी
त्राखकात् / त्राखकाद्
त्राखकाभ्याम्
त्राखकेभ्यः
षष्ठी
त्राखकस्य
त्राखकयोः
त्राखकाणाम्
सप्तमी
त्राखके
त्राखकयोः
त्राखकेषु


अन्याः