त्रस्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रस्तः
त्रस्तौ
त्रस्ताः
सम्बोधन
त्रस्त
त्रस्तौ
त्रस्ताः
द्वितीया
त्रस्तम्
त्रस्तौ
त्रस्तान्
तृतीया
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
चतुर्थी
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
पञ्चमी
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
षष्ठी
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
सप्तमी
त्रस्ते
त्रस्तयोः
त्रस्तेषु
 
एक
द्वि
बहु
प्रथमा
त्रस्तः
त्रस्तौ
त्रस्ताः
सम्बोधन
त्रस्त
त्रस्तौ
त्रस्ताः
द्वितीया
त्रस्तम्
त्रस्तौ
त्रस्तान्
तृतीया
त्रस्तेन
त्रस्ताभ्याम्
त्रस्तैः
चतुर्थी
त्रस्ताय
त्रस्ताभ्याम्
त्रस्तेभ्यः
पञ्चमी
त्रस्तात् / त्रस्ताद्
त्रस्ताभ्याम्
त्रस्तेभ्यः
षष्ठी
त्रस्तस्य
त्रस्तयोः
त्रस्तानाम्
सप्तमी
त्रस्ते
त्रस्तयोः
त्रस्तेषु


अन्याः