त्रसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रसितव्यः
त्रसितव्यौ
त्रसितव्याः
सम्बोधन
त्रसितव्य
त्रसितव्यौ
त्रसितव्याः
द्वितीया
त्रसितव्यम्
त्रसितव्यौ
त्रसितव्यान्
तृतीया
त्रसितव्येन
त्रसितव्याभ्याम्
त्रसितव्यैः
चतुर्थी
त्रसितव्याय
त्रसितव्याभ्याम्
त्रसितव्येभ्यः
पञ्चमी
त्रसितव्यात् / त्रसितव्याद्
त्रसितव्याभ्याम्
त्रसितव्येभ्यः
षष्ठी
त्रसितव्यस्य
त्रसितव्ययोः
त्रसितव्यानाम्
सप्तमी
त्रसितव्ये
त्रसितव्ययोः
त्रसितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रसितव्यः
त्रसितव्यौ
त्रसितव्याः
सम्बोधन
त्रसितव्य
त्रसितव्यौ
त्रसितव्याः
द्वितीया
त्रसितव्यम्
त्रसितव्यौ
त्रसितव्यान्
तृतीया
त्रसितव्येन
त्रसितव्याभ्याम्
त्रसितव्यैः
चतुर्थी
त्रसितव्याय
त्रसितव्याभ्याम्
त्रसितव्येभ्यः
पञ्चमी
त्रसितव्यात् / त्रसितव्याद्
त्रसितव्याभ्याम्
त्रसितव्येभ्यः
षष्ठी
त्रसितव्यस्य
त्रसितव्ययोः
त्रसितव्यानाम्
सप्तमी
त्रसितव्ये
त्रसितव्ययोः
त्रसितव्येषु


अन्याः