त्रयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रयीः
त्रय्यौ
त्रय्यः
सम्बोधन
त्रयि
त्रय्यौ
त्रय्यः
द्वितीया
त्रयीम्
त्रय्यौ
त्रयीः
तृतीया
त्रय्या
त्रयीभ्याम्
त्रयीभिः
चतुर्थी
त्रय्यै
त्रयीभ्याम्
त्रयीभ्यः
पञ्चमी
त्रय्याः
त्रयीभ्याम्
त्रयीभ्यः
षष्ठी
त्रय्याः
त्रय्योः
त्रयीणाम्
सप्तमी
त्रय्याम्
त्रय्योः
त्रयीषु
 
एक
द्वि
बहु
प्रथमा
त्रयीः
त्रय्यौ
त्रय्यः
सम्बोधन
त्रयि
त्रय्यौ
त्रय्यः
द्वितीया
त्रयीम्
त्रय्यौ
त्रयीः
तृतीया
त्रय्या
त्रयीभ्याम्
त्रयीभिः
चतुर्थी
त्रय्यै
त्रयीभ्याम्
त्रयीभ्यः
पञ्चमी
त्रय्याः
त्रयीभ्याम्
त्रयीभ्यः
षष्ठी
त्रय्याः
त्रय्योः
त्रयीणाम्
सप्तमी
त्रय्याम्
त्रय्योः
त्रयीषु


अन्याः