त्रप्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रप्तव्यः
त्रप्तव्यौ
त्रप्तव्याः
सम्बोधन
त्रप्तव्य
त्रप्तव्यौ
त्रप्तव्याः
द्वितीया
त्रप्तव्यम्
त्रप्तव्यौ
त्रप्तव्यान्
तृतीया
त्रप्तव्येन
त्रप्तव्याभ्याम्
त्रप्तव्यैः
चतुर्थी
त्रप्तव्याय
त्रप्तव्याभ्याम्
त्रप्तव्येभ्यः
पञ्चमी
त्रप्तव्यात् / त्रप्तव्याद्
त्रप्तव्याभ्याम्
त्रप्तव्येभ्यः
षष्ठी
त्रप्तव्यस्य
त्रप्तव्ययोः
त्रप्तव्यानाम्
सप्तमी
त्रप्तव्ये
त्रप्तव्ययोः
त्रप्तव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रप्तव्यः
त्रप्तव्यौ
त्रप्तव्याः
सम्बोधन
त्रप्तव्य
त्रप्तव्यौ
त्रप्तव्याः
द्वितीया
त्रप्तव्यम्
त्रप्तव्यौ
त्रप्तव्यान्
तृतीया
त्रप्तव्येन
त्रप्तव्याभ्याम्
त्रप्तव्यैः
चतुर्थी
त्रप्तव्याय
त्रप्तव्याभ्याम्
त्रप्तव्येभ्यः
पञ्चमी
त्रप्तव्यात् / त्रप्तव्याद्
त्रप्तव्याभ्याम्
त्रप्तव्येभ्यः
षष्ठी
त्रप्तव्यस्य
त्रप्तव्ययोः
त्रप्तव्यानाम्
सप्तमी
त्रप्तव्ये
त्रप्तव्ययोः
त्रप्तव्येषु


अन्याः