त्रन्दनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रन्दनीयः
त्रन्दनीयौ
त्रन्दनीयाः
सम्बोधन
त्रन्दनीय
त्रन्दनीयौ
त्रन्दनीयाः
द्वितीया
त्रन्दनीयम्
त्रन्दनीयौ
त्रन्दनीयान्
तृतीया
त्रन्दनीयेन
त्रन्दनीयाभ्याम्
त्रन्दनीयैः
चतुर्थी
त्रन्दनीयाय
त्रन्दनीयाभ्याम्
त्रन्दनीयेभ्यः
पञ्चमी
त्रन्दनीयात् / त्रन्दनीयाद्
त्रन्दनीयाभ्याम्
त्रन्दनीयेभ्यः
षष्ठी
त्रन्दनीयस्य
त्रन्दनीययोः
त्रन्दनीयानाम्
सप्तमी
त्रन्दनीये
त्रन्दनीययोः
त्रन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रन्दनीयः
त्रन्दनीयौ
त्रन्दनीयाः
सम्बोधन
त्रन्दनीय
त्रन्दनीयौ
त्रन्दनीयाः
द्वितीया
त्रन्दनीयम्
त्रन्दनीयौ
त्रन्दनीयान्
तृतीया
त्रन्दनीयेन
त्रन्दनीयाभ्याम्
त्रन्दनीयैः
चतुर्थी
त्रन्दनीयाय
त्रन्दनीयाभ्याम्
त्रन्दनीयेभ्यः
पञ्चमी
त्रन्दनीयात् / त्रन्दनीयाद्
त्रन्दनीयाभ्याम्
त्रन्दनीयेभ्यः
षष्ठी
त्रन्दनीयस्य
त्रन्दनीययोः
त्रन्दनीयानाम्
सप्तमी
त्रन्दनीये
त्रन्दनीययोः
त्रन्दनीयेषु


अन्याः