त्रङ्गितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्गितव्यः
त्रङ्गितव्यौ
त्रङ्गितव्याः
सम्बोधन
त्रङ्गितव्य
त्रङ्गितव्यौ
त्रङ्गितव्याः
द्वितीया
त्रङ्गितव्यम्
त्रङ्गितव्यौ
त्रङ्गितव्यान्
तृतीया
त्रङ्गितव्येन
त्रङ्गितव्याभ्याम्
त्रङ्गितव्यैः
चतुर्थी
त्रङ्गितव्याय
त्रङ्गितव्याभ्याम्
त्रङ्गितव्येभ्यः
पञ्चमी
त्रङ्गितव्यात् / त्रङ्गितव्याद्
त्रङ्गितव्याभ्याम्
त्रङ्गितव्येभ्यः
षष्ठी
त्रङ्गितव्यस्य
त्रङ्गितव्ययोः
त्रङ्गितव्यानाम्
सप्तमी
त्रङ्गितव्ये
त्रङ्गितव्ययोः
त्रङ्गितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रङ्गितव्यः
त्रङ्गितव्यौ
त्रङ्गितव्याः
सम्बोधन
त्रङ्गितव्य
त्रङ्गितव्यौ
त्रङ्गितव्याः
द्वितीया
त्रङ्गितव्यम्
त्रङ्गितव्यौ
त्रङ्गितव्यान्
तृतीया
त्रङ्गितव्येन
त्रङ्गितव्याभ्याम्
त्रङ्गितव्यैः
चतुर्थी
त्रङ्गितव्याय
त्रङ्गितव्याभ्याम्
त्रङ्गितव्येभ्यः
पञ्चमी
त्रङ्गितव्यात् / त्रङ्गितव्याद्
त्रङ्गितव्याभ्याम्
त्रङ्गितव्येभ्यः
षष्ठी
त्रङ्गितव्यस्य
त्रङ्गितव्ययोः
त्रङ्गितव्यानाम्
सप्तमी
त्रङ्गितव्ये
त्रङ्गितव्ययोः
त्रङ्गितव्येषु


अन्याः