त्रङ्गित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्गितः
त्रङ्गितौ
त्रङ्गिताः
सम्बोधन
त्रङ्गित
त्रङ्गितौ
त्रङ्गिताः
द्वितीया
त्रङ्गितम्
त्रङ्गितौ
त्रङ्गितान्
तृतीया
त्रङ्गितेन
त्रङ्गिताभ्याम्
त्रङ्गितैः
चतुर्थी
त्रङ्गिताय
त्रङ्गिताभ्याम्
त्रङ्गितेभ्यः
पञ्चमी
त्रङ्गितात् / त्रङ्गिताद्
त्रङ्गिताभ्याम्
त्रङ्गितेभ्यः
षष्ठी
त्रङ्गितस्य
त्रङ्गितयोः
त्रङ्गितानाम्
सप्तमी
त्रङ्गिते
त्रङ्गितयोः
त्रङ्गितेषु
 
एक
द्वि
बहु
प्रथमा
त्रङ्गितः
त्रङ्गितौ
त्रङ्गिताः
सम्बोधन
त्रङ्गित
त्रङ्गितौ
त्रङ्गिताः
द्वितीया
त्रङ्गितम्
त्रङ्गितौ
त्रङ्गितान्
तृतीया
त्रङ्गितेन
त्रङ्गिताभ्याम्
त्रङ्गितैः
चतुर्थी
त्रङ्गिताय
त्रङ्गिताभ्याम्
त्रङ्गितेभ्यः
पञ्चमी
त्रङ्गितात् / त्रङ्गिताद्
त्रङ्गिताभ्याम्
त्रङ्गितेभ्यः
षष्ठी
त्रङ्गितस्य
त्रङ्गितयोः
त्रङ्गितानाम्
सप्तमी
त्रङ्गिते
त्रङ्गितयोः
त्रङ्गितेषु


अन्याः