त्रङ्गक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्गकः
त्रङ्गकौ
त्रङ्गकाः
सम्बोधन
त्रङ्गक
त्रङ्गकौ
त्रङ्गकाः
द्वितीया
त्रङ्गकम्
त्रङ्गकौ
त्रङ्गकान्
तृतीया
त्रङ्गकेण
त्रङ्गकाभ्याम्
त्रङ्गकैः
चतुर्थी
त्रङ्गकाय
त्रङ्गकाभ्याम्
त्रङ्गकेभ्यः
पञ्चमी
त्रङ्गकात् / त्रङ्गकाद्
त्रङ्गकाभ्याम्
त्रङ्गकेभ्यः
षष्ठी
त्रङ्गकस्य
त्रङ्गकयोः
त्रङ्गकाणाम्
सप्तमी
त्रङ्गके
त्रङ्गकयोः
त्रङ्गकेषु
 
एक
द्वि
बहु
प्रथमा
त्रङ्गकः
त्रङ्गकौ
त्रङ्गकाः
सम्बोधन
त्रङ्गक
त्रङ्गकौ
त्रङ्गकाः
द्वितीया
त्रङ्गकम्
त्रङ्गकौ
त्रङ्गकान्
तृतीया
त्रङ्गकेण
त्रङ्गकाभ्याम्
त्रङ्गकैः
चतुर्थी
त्रङ्गकाय
त्रङ्गकाभ्याम्
त्रङ्गकेभ्यः
पञ्चमी
त्रङ्गकात् / त्रङ्गकाद्
त्रङ्गकाभ्याम्
त्रङ्गकेभ्यः
षष्ठी
त्रङ्गकस्य
त्रङ्गकयोः
त्रङ्गकाणाम्
सप्तमी
त्रङ्गके
त्रङ्गकयोः
त्रङ्गकेषु


अन्याः