त्रङ्कित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्कित्री
त्रङ्कित्र्यौ
त्रङ्कित्र्यः
सम्बोधन
त्रङ्कित्रि
त्रङ्कित्र्यौ
त्रङ्कित्र्यः
द्वितीया
त्रङ्कित्रीम्
त्रङ्कित्र्यौ
त्रङ्कित्रीः
तृतीया
त्रङ्कित्र्या
त्रङ्कित्रीभ्याम्
त्रङ्कित्रीभिः
चतुर्थी
त्रङ्कित्र्यै
त्रङ्कित्रीभ्याम्
त्रङ्कित्रीभ्यः
पञ्चमी
त्रङ्कित्र्याः
त्रङ्कित्रीभ्याम्
त्रङ्कित्रीभ्यः
षष्ठी
त्रङ्कित्र्याः
त्रङ्कित्र्योः
त्रङ्कित्रीणाम्
सप्तमी
त्रङ्कित्र्याम्
त्रङ्कित्र्योः
त्रङ्कित्रीषु
 
एक
द्वि
बहु
प्रथमा
त्रङ्कित्री
त्रङ्कित्र्यौ
त्रङ्कित्र्यः
सम्बोधन
त्रङ्कित्रि
त्रङ्कित्र्यौ
त्रङ्कित्र्यः
द्वितीया
त्रङ्कित्रीम्
त्रङ्कित्र्यौ
त्रङ्कित्रीः
तृतीया
त्रङ्कित्र्या
त्रङ्कित्रीभ्याम्
त्रङ्कित्रीभिः
चतुर्थी
त्रङ्कित्र्यै
त्रङ्कित्रीभ्याम्
त्रङ्कित्रीभ्यः
पञ्चमी
त्रङ्कित्र्याः
त्रङ्कित्रीभ्याम्
त्रङ्कित्रीभ्यः
षष्ठी
त्रङ्कित्र्याः
त्रङ्कित्र्योः
त्रङ्कित्रीणाम्
सप्तमी
त्रङ्कित्र्याम्
त्रङ्कित्र्योः
त्रङ्कित्रीषु


अन्याः