त्रङ्कितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्कितव्यम्
त्रङ्कितव्ये
त्रङ्कितव्यानि
सम्बोधन
त्रङ्कितव्य
त्रङ्कितव्ये
त्रङ्कितव्यानि
द्वितीया
त्रङ्कितव्यम्
त्रङ्कितव्ये
त्रङ्कितव्यानि
तृतीया
त्रङ्कितव्येन
त्रङ्कितव्याभ्याम्
त्रङ्कितव्यैः
चतुर्थी
त्रङ्कितव्याय
त्रङ्कितव्याभ्याम्
त्रङ्कितव्येभ्यः
पञ्चमी
त्रङ्कितव्यात् / त्रङ्कितव्याद्
त्रङ्कितव्याभ्याम्
त्रङ्कितव्येभ्यः
षष्ठी
त्रङ्कितव्यस्य
त्रङ्कितव्ययोः
त्रङ्कितव्यानाम्
सप्तमी
त्रङ्कितव्ये
त्रङ्कितव्ययोः
त्रङ्कितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रङ्कितव्यम्
त्रङ्कितव्ये
त्रङ्कितव्यानि
सम्बोधन
त्रङ्कितव्य
त्रङ्कितव्ये
त्रङ्कितव्यानि
द्वितीया
त्रङ्कितव्यम्
त्रङ्कितव्ये
त्रङ्कितव्यानि
तृतीया
त्रङ्कितव्येन
त्रङ्कितव्याभ्याम्
त्रङ्कितव्यैः
चतुर्थी
त्रङ्कितव्याय
त्रङ्कितव्याभ्याम्
त्रङ्कितव्येभ्यः
पञ्चमी
त्रङ्कितव्यात् / त्रङ्कितव्याद्
त्रङ्कितव्याभ्याम्
त्रङ्कितव्येभ्यः
षष्ठी
त्रङ्कितव्यस्य
त्रङ्कितव्ययोः
त्रङ्कितव्यानाम्
सप्तमी
त्रङ्कितव्ये
त्रङ्कितव्ययोः
त्रङ्कितव्येषु


अन्याः