त्रङ्कितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्कितव्या
त्रङ्कितव्ये
त्रङ्कितव्याः
सम्बोधन
त्रङ्कितव्ये
त्रङ्कितव्ये
त्रङ्कितव्याः
द्वितीया
त्रङ्कितव्याम्
त्रङ्कितव्ये
त्रङ्कितव्याः
तृतीया
त्रङ्कितव्यया
त्रङ्कितव्याभ्याम्
त्रङ्कितव्याभिः
चतुर्थी
त्रङ्कितव्यायै
त्रङ्कितव्याभ्याम्
त्रङ्कितव्याभ्यः
पञ्चमी
त्रङ्कितव्यायाः
त्रङ्कितव्याभ्याम्
त्रङ्कितव्याभ्यः
षष्ठी
त्रङ्कितव्यायाः
त्रङ्कितव्ययोः
त्रङ्कितव्यानाम्
सप्तमी
त्रङ्कितव्यायाम्
त्रङ्कितव्ययोः
त्रङ्कितव्यासु
 
एक
द्वि
बहु
प्रथमा
त्रङ्कितव्या
त्रङ्कितव्ये
त्रङ्कितव्याः
सम्बोधन
त्रङ्कितव्ये
त्रङ्कितव्ये
त्रङ्कितव्याः
द्वितीया
त्रङ्कितव्याम्
त्रङ्कितव्ये
त्रङ्कितव्याः
तृतीया
त्रङ्कितव्यया
त्रङ्कितव्याभ्याम्
त्रङ्कितव्याभिः
चतुर्थी
त्रङ्कितव्यायै
त्रङ्कितव्याभ्याम्
त्रङ्कितव्याभ्यः
पञ्चमी
त्रङ्कितव्यायाः
त्रङ्कितव्याभ्याम्
त्रङ्कितव्याभ्यः
षष्ठी
त्रङ्कितव्यायाः
त्रङ्कितव्ययोः
त्रङ्कितव्यानाम्
सप्तमी
त्रङ्कितव्यायाम्
त्रङ्कितव्ययोः
त्रङ्कितव्यासु


अन्याः