त्रङ्कमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्कमाणः
त्रङ्कमाणौ
त्रङ्कमाणाः
सम्बोधन
त्रङ्कमाण
त्रङ्कमाणौ
त्रङ्कमाणाः
द्वितीया
त्रङ्कमाणम्
त्रङ्कमाणौ
त्रङ्कमाणान्
तृतीया
त्रङ्कमाणेन
त्रङ्कमाणाभ्याम्
त्रङ्कमाणैः
चतुर्थी
त्रङ्कमाणाय
त्रङ्कमाणाभ्याम्
त्रङ्कमाणेभ्यः
पञ्चमी
त्रङ्कमाणात् / त्रङ्कमाणाद्
त्रङ्कमाणाभ्याम्
त्रङ्कमाणेभ्यः
षष्ठी
त्रङ्कमाणस्य
त्रङ्कमाणयोः
त्रङ्कमाणानाम्
सप्तमी
त्रङ्कमाणे
त्रङ्कमाणयोः
त्रङ्कमाणेषु
 
एक
द्वि
बहु
प्रथमा
त्रङ्कमाणः
त्रङ्कमाणौ
त्रङ्कमाणाः
सम्बोधन
त्रङ्कमाण
त्रङ्कमाणौ
त्रङ्कमाणाः
द्वितीया
त्रङ्कमाणम्
त्रङ्कमाणौ
त्रङ्कमाणान्
तृतीया
त्रङ्कमाणेन
त्रङ्कमाणाभ्याम्
त्रङ्कमाणैः
चतुर्थी
त्रङ्कमाणाय
त्रङ्कमाणाभ्याम्
त्रङ्कमाणेभ्यः
पञ्चमी
त्रङ्कमाणात् / त्रङ्कमाणाद्
त्रङ्कमाणाभ्याम्
त्रङ्कमाणेभ्यः
षष्ठी
त्रङ्कमाणस्य
त्रङ्कमाणयोः
त्रङ्कमाणानाम्
सप्तमी
त्रङ्कमाणे
त्रङ्कमाणयोः
त्रङ्कमाणेषु


अन्याः