त्रङ्कक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्ककः
त्रङ्ककौ
त्रङ्ककाः
सम्बोधन
त्रङ्कक
त्रङ्ककौ
त्रङ्ककाः
द्वितीया
त्रङ्ककम्
त्रङ्ककौ
त्रङ्ककान्
तृतीया
त्रङ्ककेण
त्रङ्ककाभ्याम्
त्रङ्ककैः
चतुर्थी
त्रङ्ककाय
त्रङ्ककाभ्याम्
त्रङ्ककेभ्यः
पञ्चमी
त्रङ्ककात् / त्रङ्ककाद्
त्रङ्ककाभ्याम्
त्रङ्ककेभ्यः
षष्ठी
त्रङ्ककस्य
त्रङ्ककयोः
त्रङ्ककाणाम्
सप्तमी
त्रङ्कके
त्रङ्ककयोः
त्रङ्ककेषु
 
एक
द्वि
बहु
प्रथमा
त्रङ्ककः
त्रङ्ककौ
त्रङ्ककाः
सम्बोधन
त्रङ्कक
त्रङ्ककौ
त्रङ्ककाः
द्वितीया
त्रङ्ककम्
त्रङ्ककौ
त्रङ्ककान्
तृतीया
त्रङ्ककेण
त्रङ्ककाभ्याम्
त्रङ्ककैः
चतुर्थी
त्रङ्ककाय
त्रङ्ककाभ्याम्
त्रङ्ककेभ्यः
पञ्चमी
त्रङ्ककात् / त्रङ्ककाद्
त्रङ्ककाभ्याम्
त्रङ्ककेभ्यः
षष्ठी
त्रङ्ककस्य
त्रङ्ककयोः
त्रङ्ककाणाम्
सप्तमी
त्रङ्कके
त्रङ्ककयोः
त्रङ्ककेषु


अन्याः