त्रखित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रखितः
त्रखितौ
त्रखिताः
सम्बोधन
त्रखित
त्रखितौ
त्रखिताः
द्वितीया
त्रखितम्
त्रखितौ
त्रखितान्
तृतीया
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
चतुर्थी
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
पञ्चमी
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
षष्ठी
त्रखितस्य
त्रखितयोः
त्रखितानाम्
सप्तमी
त्रखिते
त्रखितयोः
त्रखितेषु
 
एक
द्वि
बहु
प्रथमा
त्रखितः
त्रखितौ
त्रखिताः
सम्बोधन
त्रखित
त्रखितौ
त्रखिताः
द्वितीया
त्रखितम्
त्रखितौ
त्रखितान्
तृतीया
त्रखितेन
त्रखिताभ्याम्
त्रखितैः
चतुर्थी
त्रखिताय
त्रखिताभ्याम्
त्रखितेभ्यः
पञ्चमी
त्रखितात् / त्रखिताद्
त्रखिताभ्याम्
त्रखितेभ्यः
षष्ठी
त्रखितस्य
त्रखितयोः
त्रखितानाम्
सप्तमी
त्रखिते
त्रखितयोः
त्रखितेषु


अन्याः