त्रक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रक्षितः
त्रक्षितौ
त्रक्षिताः
सम्बोधन
त्रक्षित
त्रक्षितौ
त्रक्षिताः
द्वितीया
त्रक्षितम्
त्रक्षितौ
त्रक्षितान्
तृतीया
त्रक्षितेन
त्रक्षिताभ्याम्
त्रक्षितैः
चतुर्थी
त्रक्षिताय
त्रक्षिताभ्याम्
त्रक्षितेभ्यः
पञ्चमी
त्रक्षितात् / त्रक्षिताद्
त्रक्षिताभ्याम्
त्रक्षितेभ्यः
षष्ठी
त्रक्षितस्य
त्रक्षितयोः
त्रक्षितानाम्
सप्तमी
त्रक्षिते
त्रक्षितयोः
त्रक्षितेषु
 
एक
द्वि
बहु
प्रथमा
त्रक्षितः
त्रक्षितौ
त्रक्षिताः
सम्बोधन
त्रक्षित
त्रक्षितौ
त्रक्षिताः
द्वितीया
त्रक्षितम्
त्रक्षितौ
त्रक्षितान्
तृतीया
त्रक्षितेन
त्रक्षिताभ्याम्
त्रक्षितैः
चतुर्थी
त्रक्षिताय
त्रक्षिताभ्याम्
त्रक्षितेभ्यः
पञ्चमी
त्रक्षितात् / त्रक्षिताद्
त्रक्षिताभ्याम्
त्रक्षितेभ्यः
षष्ठी
त्रक्षितस्य
त्रक्षितयोः
त्रक्षितानाम्
सप्तमी
त्रक्षिते
त्रक्षितयोः
त्रक्षितेषु


अन्याः