त्रक्षक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रक्षकः
त्रक्षकौ
त्रक्षकाः
सम्बोधन
त्रक्षक
त्रक्षकौ
त्रक्षकाः
द्वितीया
त्रक्षकम्
त्रक्षकौ
त्रक्षकान्
तृतीया
त्रक्षकेण
त्रक्षकाभ्याम्
त्रक्षकैः
चतुर्थी
त्रक्षकाय
त्रक्षकाभ्याम्
त्रक्षकेभ्यः
पञ्चमी
त्रक्षकात् / त्रक्षकाद्
त्रक्षकाभ्याम्
त्रक्षकेभ्यः
षष्ठी
त्रक्षकस्य
त्रक्षकयोः
त्रक्षकाणाम्
सप्तमी
त्रक्षके
त्रक्षकयोः
त्रक्षकेषु
 
एक
द्वि
बहु
प्रथमा
त्रक्षकः
त्रक्षकौ
त्रक्षकाः
सम्बोधन
त्रक्षक
त्रक्षकौ
त्रक्षकाः
द्वितीया
त्रक्षकम्
त्रक्षकौ
त्रक्षकान्
तृतीया
त्रक्षकेण
त्रक्षकाभ्याम्
त्रक्षकैः
चतुर्थी
त्रक्षकाय
त्रक्षकाभ्याम्
त्रक्षकेभ्यः
पञ्चमी
त्रक्षकात् / त्रक्षकाद्
त्रक्षकाभ्याम्
त्रक्षकेभ्यः
षष्ठी
त्रक्षकस्य
त्रक्षकयोः
त्रक्षकाणाम्
सप्तमी
त्रक्षके
त्रक्षकयोः
त्रक्षकेषु


अन्याः