त्रंसित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रंसितः
त्रंसितौ
त्रंसिताः
सम्बोधन
त्रंसित
त्रंसितौ
त्रंसिताः
द्वितीया
त्रंसितम्
त्रंसितौ
त्रंसितान्
तृतीया
त्रंसितेन
त्रंसिताभ्याम्
त्रंसितैः
चतुर्थी
त्रंसिताय
त्रंसिताभ्याम्
त्रंसितेभ्यः
पञ्चमी
त्रंसितात् / त्रंसिताद्
त्रंसिताभ्याम्
त्रंसितेभ्यः
षष्ठी
त्रंसितस्य
त्रंसितयोः
त्रंसितानाम्
सप्तमी
त्रंसिते
त्रंसितयोः
त्रंसितेषु
 
एक
द्वि
बहु
प्रथमा
त्रंसितः
त्रंसितौ
त्रंसिताः
सम्बोधन
त्रंसित
त्रंसितौ
त्रंसिताः
द्वितीया
त्रंसितम्
त्रंसितौ
त्रंसितान्
तृतीया
त्रंसितेन
त्रंसिताभ्याम्
त्रंसितैः
चतुर्थी
त्रंसिताय
त्रंसिताभ्याम्
त्रंसितेभ्यः
पञ्चमी
त्रंसितात् / त्रंसिताद्
त्रंसिताभ्याम्
त्रंसितेभ्यः
षष्ठी
त्रंसितस्य
त्रंसितयोः
त्रंसितानाम्
सप्तमी
त्रंसिते
त्रंसितयोः
त्रंसितेषु


अन्याः