त्रंसक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रंसकः
त्रंसकौ
त्रंसकाः
सम्बोधन
त्रंसक
त्रंसकौ
त्रंसकाः
द्वितीया
त्रंसकम्
त्रंसकौ
त्रंसकान्
तृतीया
त्रंसकेन
त्रंसकाभ्याम्
त्रंसकैः
चतुर्थी
त्रंसकाय
त्रंसकाभ्याम्
त्रंसकेभ्यः
पञ्चमी
त्रंसकात् / त्रंसकाद्
त्रंसकाभ्याम्
त्रंसकेभ्यः
षष्ठी
त्रंसकस्य
त्रंसकयोः
त्रंसकानाम्
सप्तमी
त्रंसके
त्रंसकयोः
त्रंसकेषु
 
एक
द्वि
बहु
प्रथमा
त्रंसकः
त्रंसकौ
त्रंसकाः
सम्बोधन
त्रंसक
त्रंसकौ
त्रंसकाः
द्वितीया
त्रंसकम्
त्रंसकौ
त्रंसकान्
तृतीया
त्रंसकेन
त्रंसकाभ्याम्
त्रंसकैः
चतुर्थी
त्रंसकाय
त्रंसकाभ्याम्
त्रंसकेभ्यः
पञ्चमी
त्रंसकात् / त्रंसकाद्
त्रंसकाभ्याम्
त्रंसकेभ्यः
षष्ठी
त्रंसकस्य
त्रंसकयोः
त्रंसकानाम्
सप्तमी
त्रंसके
त्रंसकयोः
त्रंसकेषु


अन्याः