त्यजनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्यजनीयः
त्यजनीयौ
त्यजनीयाः
सम्बोधन
त्यजनीय
त्यजनीयौ
त्यजनीयाः
द्वितीया
त्यजनीयम्
त्यजनीयौ
त्यजनीयान्
तृतीया
त्यजनीयेन
त्यजनीयाभ्याम्
त्यजनीयैः
चतुर्थी
त्यजनीयाय
त्यजनीयाभ्याम्
त्यजनीयेभ्यः
पञ्चमी
त्यजनीयात् / त्यजनीयाद्
त्यजनीयाभ्याम्
त्यजनीयेभ्यः
षष्ठी
त्यजनीयस्य
त्यजनीययोः
त्यजनीयानाम्
सप्तमी
त्यजनीये
त्यजनीययोः
त्यजनीयेषु
 
एक
द्वि
बहु
प्रथमा
त्यजनीयः
त्यजनीयौ
त्यजनीयाः
सम्बोधन
त्यजनीय
त्यजनीयौ
त्यजनीयाः
द्वितीया
त्यजनीयम्
त्यजनीयौ
त्यजनीयान्
तृतीया
त्यजनीयेन
त्यजनीयाभ्याम्
त्यजनीयैः
चतुर्थी
त्यजनीयाय
त्यजनीयाभ्याम्
त्यजनीयेभ्यः
पञ्चमी
त्यजनीयात् / त्यजनीयाद्
त्यजनीयाभ्याम्
त्यजनीयेभ्यः
षष्ठी
त्यजनीयस्य
त्यजनीययोः
त्यजनीयानाम्
सप्तमी
त्यजनीये
त्यजनीययोः
त्यजनीयेषु


अन्याः