त्यक्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्यक्तः
त्यक्तौ
त्यक्ताः
सम्बोधन
त्यक्त
त्यक्तौ
त्यक्ताः
द्वितीया
त्यक्तम्
त्यक्तौ
त्यक्तान्
तृतीया
त्यक्तेन
त्यक्ताभ्याम्
त्यक्तैः
चतुर्थी
त्यक्ताय
त्यक्ताभ्याम्
त्यक्तेभ्यः
पञ्चमी
त्यक्तात् / त्यक्ताद्
त्यक्ताभ्याम्
त्यक्तेभ्यः
षष्ठी
त्यक्तस्य
त्यक्तयोः
त्यक्तानाम्
सप्तमी
त्यक्ते
त्यक्तयोः
त्यक्तेषु
 
एक
द्वि
बहु
प्रथमा
त्यक्तः
त्यक्तौ
त्यक्ताः
सम्बोधन
त्यक्त
त्यक्तौ
त्यक्ताः
द्वितीया
त्यक्तम्
त्यक्तौ
त्यक्तान्
तृतीया
त्यक्तेन
त्यक्ताभ्याम्
त्यक्तैः
चतुर्थी
त्यक्ताय
त्यक्ताभ्याम्
त्यक्तेभ्यः
पञ्चमी
त्यक्तात् / त्यक्ताद्
त्यक्ताभ्याम्
त्यक्तेभ्यः
षष्ठी
त्यक्तस्य
त्यक्तयोः
त्यक्तानाम्
सप्तमी
त्यक्ते
त्यक्तयोः
त्यक्तेषु


अन्याः