तौरायणिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तौरायणिकः
तौरायणिकौ
तौरायणिकाः
सम्बोधन
तौरायणिक
तौरायणिकौ
तौरायणिकाः
द्वितीया
तौरायणिकम्
तौरायणिकौ
तौरायणिकान्
तृतीया
तौरायणिकेन
तौरायणिकाभ्याम्
तौरायणिकैः
चतुर्थी
तौरायणिकाय
तौरायणिकाभ्याम्
तौरायणिकेभ्यः
पञ्चमी
तौरायणिकात् / तौरायणिकाद्
तौरायणिकाभ्याम्
तौरायणिकेभ्यः
षष्ठी
तौरायणिकस्य
तौरायणिकयोः
तौरायणिकानाम्
सप्तमी
तौरायणिके
तौरायणिकयोः
तौरायणिकेषु
 
एक
द्वि
बहु
प्रथमा
तौरायणिकः
तौरायणिकौ
तौरायणिकाः
सम्बोधन
तौरायणिक
तौरायणिकौ
तौरायणिकाः
द्वितीया
तौरायणिकम्
तौरायणिकौ
तौरायणिकान्
तृतीया
तौरायणिकेन
तौरायणिकाभ्याम्
तौरायणिकैः
चतुर्थी
तौरायणिकाय
तौरायणिकाभ्याम्
तौरायणिकेभ्यः
पञ्चमी
तौरायणिकात् / तौरायणिकाद्
तौरायणिकाभ्याम्
तौरायणिकेभ्यः
षष्ठी
तौरायणिकस्य
तौरायणिकयोः
तौरायणिकानाम्
सप्तमी
तौरायणिके
तौरायणिकयोः
तौरायणिकेषु


अन्याः