तोहितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोहितव्यः
तोहितव्यौ
तोहितव्याः
सम्बोधन
तोहितव्य
तोहितव्यौ
तोहितव्याः
द्वितीया
तोहितव्यम्
तोहितव्यौ
तोहितव्यान्
तृतीया
तोहितव्येन
तोहितव्याभ्याम्
तोहितव्यैः
चतुर्थी
तोहितव्याय
तोहितव्याभ्याम्
तोहितव्येभ्यः
पञ्चमी
तोहितव्यात् / तोहितव्याद्
तोहितव्याभ्याम्
तोहितव्येभ्यः
षष्ठी
तोहितव्यस्य
तोहितव्ययोः
तोहितव्यानाम्
सप्तमी
तोहितव्ये
तोहितव्ययोः
तोहितव्येषु
 
एक
द्वि
बहु
प्रथमा
तोहितव्यः
तोहितव्यौ
तोहितव्याः
सम्बोधन
तोहितव्य
तोहितव्यौ
तोहितव्याः
द्वितीया
तोहितव्यम्
तोहितव्यौ
तोहितव्यान्
तृतीया
तोहितव्येन
तोहितव्याभ्याम्
तोहितव्यैः
चतुर्थी
तोहितव्याय
तोहितव्याभ्याम्
तोहितव्येभ्यः
पञ्चमी
तोहितव्यात् / तोहितव्याद्
तोहितव्याभ्याम्
तोहितव्येभ्यः
षष्ठी
तोहितव्यस्य
तोहितव्ययोः
तोहितव्यानाम्
सप्तमी
तोहितव्ये
तोहितव्ययोः
तोहितव्येषु


अन्याः