तोसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोसितव्यः
तोसितव्यौ
तोसितव्याः
सम्बोधन
तोसितव्य
तोसितव्यौ
तोसितव्याः
द्वितीया
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
तृतीया
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
चतुर्थी
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
पञ्चमी
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
षष्ठी
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
सप्तमी
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु
 
एक
द्वि
बहु
प्रथमा
तोसितव्यः
तोसितव्यौ
तोसितव्याः
सम्बोधन
तोसितव्य
तोसितव्यौ
तोसितव्याः
द्वितीया
तोसितव्यम्
तोसितव्यौ
तोसितव्यान्
तृतीया
तोसितव्येन
तोसितव्याभ्याम्
तोसितव्यैः
चतुर्थी
तोसितव्याय
तोसितव्याभ्याम्
तोसितव्येभ्यः
पञ्चमी
तोसितव्यात् / तोसितव्याद्
तोसितव्याभ्याम्
तोसितव्येभ्यः
षष्ठी
तोसितव्यस्य
तोसितव्ययोः
तोसितव्यानाम्
सप्तमी
तोसितव्ये
तोसितव्ययोः
तोसितव्येषु


अन्याः