तोलयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोलयितव्यः
तोलयितव्यौ
तोलयितव्याः
सम्बोधन
तोलयितव्य
तोलयितव्यौ
तोलयितव्याः
द्वितीया
तोलयितव्यम्
तोलयितव्यौ
तोलयितव्यान्
तृतीया
तोलयितव्येन
तोलयितव्याभ्याम्
तोलयितव्यैः
चतुर्थी
तोलयितव्याय
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
पञ्चमी
तोलयितव्यात् / तोलयितव्याद्
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
षष्ठी
तोलयितव्यस्य
तोलयितव्ययोः
तोलयितव्यानाम्
सप्तमी
तोलयितव्ये
तोलयितव्ययोः
तोलयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तोलयितव्यः
तोलयितव्यौ
तोलयितव्याः
सम्बोधन
तोलयितव्य
तोलयितव्यौ
तोलयितव्याः
द्वितीया
तोलयितव्यम्
तोलयितव्यौ
तोलयितव्यान्
तृतीया
तोलयितव्येन
तोलयितव्याभ्याम्
तोलयितव्यैः
चतुर्थी
तोलयितव्याय
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
पञ्चमी
तोलयितव्यात् / तोलयितव्याद्
तोलयितव्याभ्याम्
तोलयितव्येभ्यः
षष्ठी
तोलयितव्यस्य
तोलयितव्ययोः
तोलयितव्यानाम्
सप्तमी
तोलयितव्ये
तोलयितव्ययोः
तोलयितव्येषु


अन्याः