तोरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोरितव्यः
तोरितव्यौ
तोरितव्याः
सम्बोधन
तोरितव्य
तोरितव्यौ
तोरितव्याः
द्वितीया
तोरितव्यम्
तोरितव्यौ
तोरितव्यान्
तृतीया
तोरितव्येन
तोरितव्याभ्याम्
तोरितव्यैः
चतुर्थी
तोरितव्याय
तोरितव्याभ्याम्
तोरितव्येभ्यः
पञ्चमी
तोरितव्यात् / तोरितव्याद्
तोरितव्याभ्याम्
तोरितव्येभ्यः
षष्ठी
तोरितव्यस्य
तोरितव्ययोः
तोरितव्यानाम्
सप्तमी
तोरितव्ये
तोरितव्ययोः
तोरितव्येषु
 
एक
द्वि
बहु
प्रथमा
तोरितव्यः
तोरितव्यौ
तोरितव्याः
सम्बोधन
तोरितव्य
तोरितव्यौ
तोरितव्याः
द्वितीया
तोरितव्यम्
तोरितव्यौ
तोरितव्यान्
तृतीया
तोरितव्येन
तोरितव्याभ्याम्
तोरितव्यैः
चतुर्थी
तोरितव्याय
तोरितव्याभ्याम्
तोरितव्येभ्यः
पञ्चमी
तोरितव्यात् / तोरितव्याद्
तोरितव्याभ्याम्
तोरितव्येभ्यः
षष्ठी
तोरितव्यस्य
तोरितव्ययोः
तोरितव्यानाम्
सप्तमी
तोरितव्ये
तोरितव्ययोः
तोरितव्येषु


अन्याः