तोरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोरणीयः
तोरणीयौ
तोरणीयाः
सम्बोधन
तोरणीय
तोरणीयौ
तोरणीयाः
द्वितीया
तोरणीयम्
तोरणीयौ
तोरणीयान्
तृतीया
तोरणीयेन
तोरणीयाभ्याम्
तोरणीयैः
चतुर्थी
तोरणीयाय
तोरणीयाभ्याम्
तोरणीयेभ्यः
पञ्चमी
तोरणीयात् / तोरणीयाद्
तोरणीयाभ्याम्
तोरणीयेभ्यः
षष्ठी
तोरणीयस्य
तोरणीययोः
तोरणीयानाम्
सप्तमी
तोरणीये
तोरणीययोः
तोरणीयेषु
 
एक
द्वि
बहु
प्रथमा
तोरणीयः
तोरणीयौ
तोरणीयाः
सम्बोधन
तोरणीय
तोरणीयौ
तोरणीयाः
द्वितीया
तोरणीयम्
तोरणीयौ
तोरणीयान्
तृतीया
तोरणीयेन
तोरणीयाभ्याम्
तोरणीयैः
चतुर्थी
तोरणीयाय
तोरणीयाभ्याम्
तोरणीयेभ्यः
पञ्चमी
तोरणीयात् / तोरणीयाद्
तोरणीयाभ्याम्
तोरणीयेभ्यः
षष्ठी
तोरणीयस्य
तोरणीययोः
तोरणीयानाम्
सप्तमी
तोरणीये
तोरणीययोः
तोरणीयेषु


अन्याः