तोयकण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोयकणः
तोयकणौ
तोयकणाः
सम्बोधन
तोयकण
तोयकणौ
तोयकणाः
द्वितीया
तोयकणम्
तोयकणौ
तोयकणान्
तृतीया
तोयकणेन
तोयकणाभ्याम्
तोयकणैः
चतुर्थी
तोयकणाय
तोयकणाभ्याम्
तोयकणेभ्यः
पञ्चमी
तोयकणात् / तोयकणाद्
तोयकणाभ्याम्
तोयकणेभ्यः
षष्ठी
तोयकणस्य
तोयकणयोः
तोयकणानाम्
सप्तमी
तोयकणे
तोयकणयोः
तोयकणेषु
 
एक
द्वि
बहु
प्रथमा
तोयकणः
तोयकणौ
तोयकणाः
सम्बोधन
तोयकण
तोयकणौ
तोयकणाः
द्वितीया
तोयकणम्
तोयकणौ
तोयकणान्
तृतीया
तोयकणेन
तोयकणाभ्याम्
तोयकणैः
चतुर्थी
तोयकणाय
तोयकणाभ्याम्
तोयकणेभ्यः
पञ्चमी
तोयकणात् / तोयकणाद्
तोयकणाभ्याम्
तोयकणेभ्यः
षष्ठी
तोयकणस्य
तोयकणयोः
तोयकणानाम्
सप्तमी
तोयकणे
तोयकणयोः
तोयकणेषु