तोभमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोभमानः
तोभमानौ
तोभमानाः
सम्बोधन
तोभमान
तोभमानौ
तोभमानाः
द्वितीया
तोभमानम्
तोभमानौ
तोभमानान्
तृतीया
तोभमानेन
तोभमानाभ्याम्
तोभमानैः
चतुर्थी
तोभमानाय
तोभमानाभ्याम्
तोभमानेभ्यः
पञ्चमी
तोभमानात् / तोभमानाद्
तोभमानाभ्याम्
तोभमानेभ्यः
षष्ठी
तोभमानस्य
तोभमानयोः
तोभमानानाम्
सप्तमी
तोभमाने
तोभमानयोः
तोभमानेषु
 
एक
द्वि
बहु
प्रथमा
तोभमानः
तोभमानौ
तोभमानाः
सम्बोधन
तोभमान
तोभमानौ
तोभमानाः
द्वितीया
तोभमानम्
तोभमानौ
तोभमानान्
तृतीया
तोभमानेन
तोभमानाभ्याम्
तोभमानैः
चतुर्थी
तोभमानाय
तोभमानाभ्याम्
तोभमानेभ्यः
पञ्चमी
तोभमानात् / तोभमानाद्
तोभमानाभ्याम्
तोभमानेभ्यः
षष्ठी
तोभमानस्य
तोभमानयोः
तोभमानानाम्
सप्तमी
तोभमाने
तोभमानयोः
तोभमानेषु


अन्याः