तोभक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोभकः
तोभकौ
तोभकाः
सम्बोधन
तोभक
तोभकौ
तोभकाः
द्वितीया
तोभकम्
तोभकौ
तोभकान्
तृतीया
तोभकेन
तोभकाभ्याम्
तोभकैः
चतुर्थी
तोभकाय
तोभकाभ्याम्
तोभकेभ्यः
पञ्चमी
तोभकात् / तोभकाद्
तोभकाभ्याम्
तोभकेभ्यः
षष्ठी
तोभकस्य
तोभकयोः
तोभकानाम्
सप्तमी
तोभके
तोभकयोः
तोभकेषु
 
एक
द्वि
बहु
प्रथमा
तोभकः
तोभकौ
तोभकाः
सम्बोधन
तोभक
तोभकौ
तोभकाः
द्वितीया
तोभकम्
तोभकौ
तोभकान्
तृतीया
तोभकेन
तोभकाभ्याम्
तोभकैः
चतुर्थी
तोभकाय
तोभकाभ्याम्
तोभकेभ्यः
पञ्चमी
तोभकात् / तोभकाद्
तोभकाभ्याम्
तोभकेभ्यः
षष्ठी
तोभकस्य
तोभकयोः
तोभकानाम्
सप्तमी
तोभके
तोभकयोः
तोभकेषु


अन्याः