तोफितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोफितव्यः
तोफितव्यौ
तोफितव्याः
सम्बोधन
तोफितव्य
तोफितव्यौ
तोफितव्याः
द्वितीया
तोफितव्यम्
तोफितव्यौ
तोफितव्यान्
तृतीया
तोफितव्येन
तोफितव्याभ्याम्
तोफितव्यैः
चतुर्थी
तोफितव्याय
तोफितव्याभ्याम्
तोफितव्येभ्यः
पञ्चमी
तोफितव्यात् / तोफितव्याद्
तोफितव्याभ्याम्
तोफितव्येभ्यः
षष्ठी
तोफितव्यस्य
तोफितव्ययोः
तोफितव्यानाम्
सप्तमी
तोफितव्ये
तोफितव्ययोः
तोफितव्येषु
 
एक
द्वि
बहु
प्रथमा
तोफितव्यः
तोफितव्यौ
तोफितव्याः
सम्बोधन
तोफितव्य
तोफितव्यौ
तोफितव्याः
द्वितीया
तोफितव्यम्
तोफितव्यौ
तोफितव्यान्
तृतीया
तोफितव्येन
तोफितव्याभ्याम्
तोफितव्यैः
चतुर्थी
तोफितव्याय
तोफितव्याभ्याम्
तोफितव्येभ्यः
पञ्चमी
तोफितव्यात् / तोफितव्याद्
तोफितव्याभ्याम्
तोफितव्येभ्यः
षष्ठी
तोफितव्यस्य
तोफितव्ययोः
तोफितव्यानाम्
सप्तमी
तोफितव्ये
तोफितव्ययोः
तोफितव्येषु


अन्याः