तोदनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोदनीयः
तोदनीयौ
तोदनीयाः
सम्बोधन
तोदनीय
तोदनीयौ
तोदनीयाः
द्वितीया
तोदनीयम्
तोदनीयौ
तोदनीयान्
तृतीया
तोदनीयेन
तोदनीयाभ्याम्
तोदनीयैः
चतुर्थी
तोदनीयाय
तोदनीयाभ्याम्
तोदनीयेभ्यः
पञ्चमी
तोदनीयात् / तोदनीयाद्
तोदनीयाभ्याम्
तोदनीयेभ्यः
षष्ठी
तोदनीयस्य
तोदनीययोः
तोदनीयानाम्
सप्तमी
तोदनीये
तोदनीययोः
तोदनीयेषु
 
एक
द्वि
बहु
प्रथमा
तोदनीयः
तोदनीयौ
तोदनीयाः
सम्बोधन
तोदनीय
तोदनीयौ
तोदनीयाः
द्वितीया
तोदनीयम्
तोदनीयौ
तोदनीयान्
तृतीया
तोदनीयेन
तोदनीयाभ्याम्
तोदनीयैः
चतुर्थी
तोदनीयाय
तोदनीयाभ्याम्
तोदनीयेभ्यः
पञ्चमी
तोदनीयात् / तोदनीयाद्
तोदनीयाभ्याम्
तोदनीयेभ्यः
षष्ठी
तोदनीयस्य
तोदनीययोः
तोदनीयानाम्
सप्तमी
तोदनीये
तोदनीययोः
तोदनीयेषु


अन्याः